B 271-19 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 271/19
Title: Vaiśākhamāhātmya
Dimensions: 20 x 14 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1802
Acc No.: NAK 5/5842
Remarks:


Reel No. B 271-19 Inventory No. 104929

Title Vaiśākhamāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagri

Material Indian paper

State incomplete

Size 20.0 x 14.0 cm

Folios 53

Lines per Folio 15

Foliation figures in the( ?)

Date of Copying SAM 1802

Place of Deposit NAK

Accession No. 5/5842

Manuscript Features

Stamp Nepal National Library, NAK

Missing foll. 11-13,27,

Filmed twice fol. 25,

Excerpts

Beginning

śrīrāmāya gaṇeśāya namaḥ

śāradāyai namaḥ

sūta uvāca

bhūyopyaṃga bhubhavaṃ rājā vrahmaṇaḥ parameṣṭinaḥ (!)

puṇyaṃ mādhavamāhātmyaṃ paryapṛchan mahāmuniṃ 1 (!)

aṃvarīṣa uvāca

sarveṣām api māsānāṃ tvattomāhātmyamaṃjasā

śrutaṃ mayā purā brahman yadā coktaṃ tvayā tadā 2

vaiśākhaḥ pravaromāso māseṣveteṣu niścayam

iti tasmād vistareṇa māhātmyaṃ mādhavasya ca 3

śrotuṃ kautūhalaṃ vidvan kathaṃ viṣṇupriyohyasau

ke ca viṣṇupriyādharmā māse mādhavavallabhe 4 (fol. 1v1–5)

End

lokāṃtaraṃ yayau dhīmān śāpān-naikatra saṃsthitaḥ

aṃvarīṣoṣI (!) rājarṣir nāradoktāni mā śubhān |

dharmān kṛtvā vilīnobhūt pahe (!) brahmaṇi nirguṇe

sūta uvāca

ya idaṃ paramākhyānaṃ pāpaghnaṃ puṇyavardhamaṃ (!)

śṛṇuyācchrāvayedvāpi (!) sa yāti paramāṃ gatiṃ

likhitaṃ pustakaṃm eṣāṃ gṛhe tiṣ[[ṭha]]ti mānadā

teṣāṃ muktiḥ karaśthā hi kimutaḥ chravaṇātmanāṃ (fol. 58r12–58v1)

Colophon

iti śrīskaṃdapuraṇe vaiśākhamāhātmye caturviṃśodhyāyaḥ saṃvat 1802 samavaiśā śudi 13 (fol. 58v1–2)

Microfilm Details

Reel No. B 271/19

Date of Filming 01-05-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-04-2004

Bibliography